Sunderkand Lyrics (Text, PDF, Audio, Video)

Written By Dr. Karan Sharma Published on: 19 September 2023

Sunderkand lyrics in Hindi are available for download in PDF, audio, and video formats. Sunderkand PDF in Hindi Also Read Browse Ram Prashnavali Online श्रीगणेशाय नमःश्रीरामचरितमानसपञ्चम सोपान-सुन्दरकाण्ड श्लोकशान्तं शाश्वतमप्रमेयमनघं निर्वाणशान्तिप्रदंब्रह्माशम्भुफणीन्द्रसेव्यमनिशं वेदांतवेद्यं विभुम् ।रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिंवन्देऽहं करुणाकरं रघुवरं भूपालचूड़ामणिम् ॥ १ ॥ नान्या स्पृहा रघुपते हृदयेऽस्मदीयेसत्यं वदामि च भवानखिलान्तरात्मा ।भक्तिं प्रयच्छ रघुपुङ्गव निर्भरां मेकामादिदोषरहितं … Read more

Aranyakanda Lyrics (Text, PDF, Audio, Video)

Written By Dr. Karan Sharma Published on:

Aranyakanda lyrics in Hindi are available for download in PDF, audio, and video format  Aranyakanda PDF in Hindi श्री गणेशाय नमः श्री रामचरितमानस तृतीय सोपान (अरण्यकाण्ड) श्लोकमूलं धर्मतरोर्विवेकजलधेः पूर्णेन्दुमानन्ददंवैराग्याम्बुजभास्करं ह्यघघनध्वान्तापहं तापहम ।मोहाम्भोधरपूगपाटनविधौ स्वःसम्भवं शङ्करंवन्दे ब्रह्मकुलं कलंकशमनं श्रीरामभूपप्रियम ॥ १ ॥ सान्द्रानन्दपयोदसौभगतनुं पीताम्बरं सुन्दरंपाणौ बाणशरासनं कटिलसत्तूणीरभारं वरमराजीवायतलोचनं धृतजटाजूटेन संशोभितंसीतालक्ष्मणसंयुतं पथिगतं रामाभिरामं भजे ॥ २ ॥ सो॰उमा … Read more

Uttarkand (PDF, Audio, Video)

Written By Dr. Karan Sharma Published on: 17 September 2023

UttarKand lyrics in Hindi are available for download in PDF, audio, and video format.  UttarKand PDF in Hindi श्री गणेशाय नमःश्रीरामचरितमानस सप्तम सोपान (उत्तरकाण्ड) श्लोककेकीकण्ठाभनीलं सुरवरविलसद्विप्रपादाब्जचिह्नंशोभाढ्यं पीतवस्त्रं सरसिजनयनं सर्वदा सुप्रसन्नम,पाणौ नाराचचापं कपिनिकरयुतं बन्धुना सेव्यमानंनौमीड्यं जानकीशं रघुवरमनिशं पुष्पकारूढरामम ||१ || कोसलेन्द्रपदकञ्जमञ्जुलौ कोमलावजमहेशवन्दितौ,जानकीकरसरोजलालितौ चिन्तकस्य मनभृङ्गसड्गिनौ ||२ || कुन्दइन्दुदरगौरसुन्दरं अम्बिकापतिमभीष्टसिद्धिदम,कारुणीककलकञ्जलोचनं नौमि शंकरमनंगमोचनम ||३ || दो -रहा एक दिन … Read more

LankaKand Lyrics (Text, PDF, Audio, Video)

Written By Dr. Karan Sharma Published on:

Lankakand lyrics in Hindi are available for download in PDF, audio, and video format LankakandPDF in Hindi लंकाकाण्ड श्री गणेशाय नमःश्री रामचरितमानसषष्ठ सोपान (लंकाकाण्ड) श्लोकरामं कामारिसेव्यं भवभयहरणं कालमत्तेभसिंहंयोगीन्द्रं ज्ञानगम्यं गुणनिधिमजितं निर्गुणं निर्विकारम ।मायातीतं सुरेशं खलवधनिरतं ब्रह्मवृन्दैकदेवं वन्देकन्दावदातं सरसिजनयनं देवमुर्वीशरूपम ॥ १ ॥ शंखेन्द्वाभमतीवसुन्दरतनुं शार्दूलचर्माम्बरंकालव्यालकरालभूषणधरं गंगाशशांकप्रियम ।काशीशं कलिकल्मषौघशमनं कल्याणकल्पद्रुमंनौमीड्यं गिरिजापतिं गुणनिधिं कन्दर्पहं शङ्करम ॥ २ ॥ … Read more

KiskindhaKand Lyrics (Text, PDF, Audio, Video)

Written By Dr. Karan Sharma Published on:

KiskindhaKand lyrics in Hindi are available for download in PDF, audio, and video formats. KiskindhaKandPDF in Hindi श्रीगणेशाय नमःश्रीरामचरितमानसचतुर्थ सोपान ( किष्किन्धाकाण्ड) श्लोकः-कुन्देन्दीवरसुन्दरावतिबलौ विज्ञानधामावुभौशोभाढ्यौ वरधन्विनौ श्रुतिनुतौ गोविप्रवृन्दप्रियौ,मायामानुषरूपिणौ रघुवरौ सद्धर्मवर्मौं हितौसीतान्वेषणतत्परौ पथिगतौ भक्तिप्रदौ तौ हि नः || १ ||ब्रह्माम्भोधिसमुद्भवं कलिमलप्रध्वंसनं चाव्ययंश्रीमच्छम्भुमुखेन्दुसुन्दरवरे संशोभितं सर्वदा,संसारामयभेषजं सुखकरं श्रीजानकीजीवनंधन्यास्ते कृतिनः पिबन्ति सततं श्रीरामनामामृतम ||२|| सोमुक्ति जन्म महि जानि ग्यान खानि … Read more

Ayodhyakand Lyrics (Text, PDF, Audio, Video)

Written By Dr. Karan Sharma Published on:

Ayodhyakand lyrics in Hindi are available for download in PDF, audio, and video format. Ayodhyakand PDF in Hindi श्रीगणेशायनमः श्रीरामचरितमानस द्वितीय सोपान अयोध्या-काण्ड श्लोकयस्याङ्के च विभाति भूधरसुता देवापगा मस्तकेभाले बालविधुर्गले च गरलं यस्योरसि व्यालराट,सोऽयं भूतिविभूषणः सुरवरः सर्वाधिपः सर्वदा शर्वःसर्वगतः शिवः शशिनिभः श्रीशङ्करः पातु माम ||१ ||प्रसन्नतां या न गताभिषेकतस्तथा न मम्ले वनवासदुःखतः,मुखाम्बुजश्री रघुनन्दनस्य मे सदास्तु … Read more

Balkand Lyrics (Text, PDF, Audio, Video)

Written By Dr. Karan Sharma Published on:

Balkand lyrics in Hindi are available for download in PDF, audio, and video format. Balkand PDF in Hindi ।।श्री गणेशाय नमः ।।श्री रामचरित मानसप्रथम सोपान(बालकाण्ड) श्लोकवर्णानामर्थसंघानां रसानां छन्दसामपि।मङ्गलानां च कर्त्तारौ वन्दे वाणीविनायकौ।।1।।भवानीशङ्करौ वन्दे श्रद्धाविश्वासरूपिणौ।याभ्यां विना न पश्यन्ति सिद्धाःस्वान्तःस्थमीश्वरम्।।2।।वन्दे बोधमयं नित्यं गुरुं शङ्कररूपिणम्।यमाश्रितो हि वक्रोऽपि चन्द्रः सर्वत्र वन्द्यते।।3।।सीतारामगुणग्रामपुण्यारण्यविहारिणौ।वन्दे विशुद्धविज्ञानौ कबीश्वरकपीश्वरौ।।4।।उद्भवस्थितिसंहारकारिणीं क्लेशहारिणीम्।सर्वश्रेयस्करीं सीतां नतोऽहं रामवल्लभाम्।।5।।यन्मायावशवर्तिं विश्वमखिलं ब्रह्मादिदेवासुरायत्सत्वादमृषैव … Read more

Hey, this is Dr Karan Sharma. I am the founder Ram Prashnavali . I have created Ram Prashnavali Online to help our readers to get the valuable knowlege of Ramayan . Jai Shree Ram